NCERT कक्षा दसवीं संस्कृत शेमुषी
शुचिपर्यावरणम् (पाठ १)

शुचिपर्यावरणम्
अयं पाठः आधुनिकसंस्कृतकवेः हरिदत्तशर्मणः "लसल्लतिका" इति रचनासङ्ग्रहात् सङ्कलितोऽस्ति। अत्र कविः महानगराणां यन्त्राधिक्येन प्रवर्धितप्रदूषणोपरि चिन्तितमनाः दृश्यते। सः कथयति यद् इदं लौहचक्रं शरीरस्य मनसश्च शोषकम् अस्ति। अस्मादेव वायुमण्डलं मलिनं भवति। कविः महानगरीयजीवनात् सुदूरं नदी-निर्झरं पक्षिकुलकलरवकूजितं वनप्रदेशं प्रति गमनाय अभिलषति।
वैयाकरणिक विच्छेद:
अयम् (इदम्) - प्रथमा विभक्तिः, एकवचनम्, पुल्लिङ्गम्
पाठः (पाठ) - प्रथमा विभक्तिः, एकवचनम्, पुल्लिङ्गम्
आधुनिकसंस्कृतकवेः (आधुनिक + संस्कृत + कवि) - षष्ठी विभक्तिः, एकवचनम्, पुल्लिङ्गम्
हरिदत्तशर्मणः (हरिदत्तशर्मा) - षष्ठी विभक्तिः, एकवचनम्, पुल्लिङ्गम्
लसल्लतिका - प्रथमा विभक्तिः, एकवचनम्, स्त्रीलिङ्गम्
इति - अव्ययम्
रचनासङ्ग्रहात् (रचना + संग्रह) - पंचमी विभक्तिः, एकवचनम्, पुल्लिङ्गम्
सङ्कलितः (संकलित) - प्रथमा विभक्तिः, एकवचनम्, पुल्लिङ्गम्
अस्ति (अस्) - लट् लकारः, प्रथम पुरुषः, एकवचनम्
अत्र - अव्ययम्
कविः (कवि) - प्रथमा विभक्तिः, एकवचनम्, पुल्लिङ्गम्
महानगराणां (महानगर) - षष्ठी विभक्तिः, बहुवचनम्, नपुंसकलिंगम्
यन्त्राधिक्येन (यन्त्र + अधिक्य) - तृतीया विभक्तिः, एकवचनम्, नपुंसकलिंगम्
प्रवर्धितप्रदूषणोपरि (प्रवर्धित + प्रदूषण + उपरि) - सप्तमी विभक्तिः, एकवचनम्, नपुंसकलिंगम्
चिन्तितमनाः (चिन्तित + मनस्) - प्रथमा विभक्तिः, एकवचनम्, पुल्लिङ्गम्
दृश्यते (दृश्) - लट् लकारः, प्रथम पुरुषः, एकवचनम्
सः (तद्) - प्रथमा विभक्तिः, एकवचनम्, पुल्लिङ्गम्
कथयति (कथ्) - लट् लकारः, प्रथम पुरुषः, एकवचनम्
यत् - अव्ययम्
इदम् - प्रथमा विभक्तिः, एकवचनम्, नपुंसकलिंगम्
लौहचक्रम् (लौह + चक्र) - प्रथमा विभक्तिः, एकवचनम्, नपुंसकलिंगम्
शरीरस्य (शरीर) - षष्ठी विभक्तिः, एकवचनम्, नपुंसकलिंगम्
मनसश्च (मनस् + च) - षष्ठी विभक्तिः, एकवचनम्, नपुंसकलिंगम्
शोषकम् (शुष् + ण्वुल् + क्त) - प्रथमा विभक्तिः, एकवचनम्, नपुंसकलिंगम्
अस्ति (अस्) - लट् लकारः, प्रथम पुरुषः, एकवचनम्
अस्मादेव (अस्मात् + एव) - पंचमी विभक्तिः, एकवचनम्, पुल्लिङ्गम्
वायुमण्डलम् (वायु + मण्डल) - प्रथमा विभक्तिः, एकवचनम्, नपुंसकलिंगम्
मलिनम् (मलिन) - प्रथमा विभक्तिः, एकवचनम्, नपुंसकलिंगम्
भवति (भू) - लट् लकारः, प्रथम पुरुषः, एकवचनम्
कविः (कवि) - प्रथमा विभक्तिः, एकवचनम्, पुल्लिङ्गम्
महानगरीयजीवनात् (महानगरीय + जीवन) - पंचमी विभक्तिः, एकवचनम्, नपुंसकलिंगम्
सुदूरम् (सु + दूर) - द्वितीया विभक्तिः, एकवचनम्, नपुंसकलिंगम्
नदी-निर्झरम् (नदी + निर्झर) - द्वितीया विभक्तिः, एकवचनम्, नपुंसकलिंगम्
पक्षिकुलकलरवकूजितम् (पक्षिकुल + कलरव + कूजित) - द्वितीया विभक्तिः, एकवचनम्, नपुंसकलिंगम्
वनप्रदेशम् (वन + प्रदेश) - द्वितीया विभक्तिः, एकवचनम्, पुल्लिङ्गम्
प्रति - अव्ययम्
गमनाय (गमन) - चतुर्थी विभक्तिः, एकवचनम्, नपुंसकलिंगम्
अभिलषति (अभि + लष्) - लट् लकारः, प्रथम पुरुषः, एकवचनम्
No comments:
Post a Comment