NCERT कक्षा दसवीं संस्कृत शेमुषी
शुचिपर्यावरणम् (पाठ १) - अभ्यास प्रश्नोत्तरी

एकपदेन उत्तरं लिखत -
(क) अत्र जीवितं कीदृशं जातम् ?
दुर्वहम्
(ख) अनिशं महानगरमध्ये किं प्रचलति ?
कालायाचक्रम्
(ग) कुत्सितवस्तुमिश्रितं किमस्ति ?
भक्ष्यम्
(घ) अहं कस्मै जीवनं कामये?
मानवाय
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
यतः अत्र जीवितं दुर्वहं जातम् अस्ति, अतः कविः प्रकृतेः शरणम् इच्छति।
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते ?
यानानाम् अनन्ताः पङ्क्तयः इति कारणात् महानगरेषु संसरणं कठिनं वर्तते।
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?
अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्यं, धरातलं च दूषितम् अस्ति।
(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
कविः ग्रामान्ते निर्झर-नदी-पयःपूरम् एकान्ते कान्तारे च सञ्चरणं कर्तुम् इच्छति।
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?
स्वस्थजीवनाय शुचिपर्यावरणे, यत्र नदी-निर्झराः, हरिततरवः, ललितलताः सन्ति, तथा खगकुलकलरवः गुञ्जति, तस्मिन् वातावरणे भ्रमणीयम्।
(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
अन्तिमे पद्यांशे कवेः इयं कामना अस्ति यत् प्रस्तरतले लतातरुगुल्माः न पिष्टाः भवन्तु, पाषाणी सभ्यता निसर्गे न समाविष्टा स्यात्, मानवाय जीवनं स्यात्, न जीवन्मरणम्।
सन्धिं/सन्धिविच्छेदं कुरुत -
(क) प्रकृतिः + = प्रकृतिरेव
प्रकृतिः + एव = प्रकृतिरेव (वृद्धि संधि)
(ख) स्यात् + + = स्यान्नैव
स्यात् + न + एव = स्यान्नैव (यण् संधि)
(ग) + अनन्ताः = ह्यनन्ताः
हि + अनन्ताः = ह्यनन्ताः (विसर्ग संधि)
(घ) बहिः + अन्तः+ जगति
बहिः + अन्तः + जगति = बहिरन्तर्जगति (विसर्ग संधि)
(ङ) + नगरात् = अस्मान्नगरात्
अस्मात् + नगरात् = अस्मान्नगरात् (विसर्ग संधि)
(च) सम् + चरणम्
सम् + आ + चरणम् = समाचरणम् (दीर्घ संधि)
यहाँ प्रश्न में 'चरणम्' दिया है, जबकि श्लोक में 'सञ्चरणम्' है. 'सञ्चरणम्' के लिए संधिविच्छेद 'सम् + चरणम्' गलत है। सही संधिविच्छेद 'सम् + अञ्चरणम्' होगा।
(छ) धूमम् + मुञ्चति
धूमम् + मुञ्चति = धूमं मुञ्चति (विसर्ग संधि)
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत -
(क) इदानीं वायुमण्डलं _______ प्रदूषितमस्ति ।
भृशम्
(ख) _______ जीवनं दुर्वहम् अस्ति।
अत्र
(ग) _______ प्राकृतिक वातावरणे क्षणं _______ सञ्चरणम् लाभदायकं भवति।
यत्र, अपि
(घ) पर्यावरणस्य संरक्षणम् _______ प्रकृतेः आराधना।
एव
(ङ) _______ समयस्य सदुपयोगः करणीयः।
सदा
(च) भूकम्पित-समये _______ गमनमेव उचितं भवति ।
बहिः
(छ) हरितिमा _______ शुचि पर्यावरणम्।
तत्र
5. पर्यायपदानि/विलोमपदानि
(अ) अधोलिखितानां पदानां पर्यायपदं लिखत -
(क) सलिलम्
जलम्, तोयम्, नीरम्
(ख) आम्रम्
रसालम्, अतिरसम्, मादकम्
(ग) वनम्
काननम्, अरण्यम्, विपिनम्
(घ) शरीरम्
तनू, काय, देह
(ङ) कुटिलम्
वक्रम्, जिह्मम्, तिर्यक्
(च) पाषाणः
प्रस्तरः, उपलः, शिला
(आ) अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत -
(क) सुकरम्
दुर्वहम्
(ख) दूषितम्
शुचि/निर्मलम्
(ग) गृहणन्ती
मुञ्चति
(घ) निर्मलम्
मलिनम् / दूषितम्
(ङ) दानवाय
मानवाय
(च) सान्ताः
दुर्दान्ताः
6. समस्तपदानि
उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रहवाक्यानि | समस्तपदानि | समासनाम |
---|---|---|
मलेन सहितम् | समलम् | अव्ययीभाव |
हरिताः च ये तरवः (तेषां) | हरिततरवः / हरिततरोः | कर्मधारय |
ललिताः च याः लताः (तासाम्) | ललितलताः / ललितलतानाम् | कर्मधारय |
नवा मालिका | नवमालिका | कर्मधारय |
धृतः सुखसन्देशः येन (तम्) | धृतसुखसन्देशम् | तत्पुरुष |
कज्जलम् इव मलिनम् | कज्जलमलिनम् | कर्मधारय |
दुर्दान्तैः दशनैः युक्तः | दुर्दान्तदशनः | बहुव्रीहि |
7. रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत -
(क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
किं कज्जलमलिनं धूमं मुञ्चति?
(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
कुत्र पक्षिणां कलरवं चेतः प्रसादयति?
(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
कस्यां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति?
(घ) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति?
(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
कस्याः सन्निधौ वास्तविकं सुखं विद्यते?
योग्यताविस्तारः
यह पाठ आधुनिक संस्कृत कवि हरिदत्त शर्मा के रचना संग्रह 'लसल्लतिका' से संकलित है। इसमें कवि ने महानगरों की यांत्रिक बहुलता से बढ़ते प्रदूषण पर चिन्ता व्यक्त करते हुए कहा है कि यह लौहचक्र तन-मन का शोषक है, जिससे वायुमण्डल और भूमण्डल दोनों मलिन हो रहे हैं। कवि महानगरीय जीवन से दूर, नदी निर्झर, वृक्षसमूह, लताकुञ्ज एवं पक्षियों से गुञ्जित वनप्रदेशों की ओर चलने की अभिलाषा व्यक्त करता है।
समास समसनं समासः
या दो से अधिक पदों के मिलने से जो समास का शाब्दिक अर्थ होता है- संक्षेप। दो नया और संक्षिप्त रूप बनता है, वह समास कहलाता है। समास के मुख्यतः चार भेद हैं- repu
- अव्ययीभाव
- तत्पुरुष
- बहुव्रीहि
- द्वन्द्व
यहाँ प्रथमपद निर् है और द्वितीयपद मक्षिकम् है। यहाँ मक्षिका की प्रधानता न होकर मक्षिका का अभाव प्रधान है, अतः यहाँ अव्ययीभाव समास है। कुछ अन्य उदाहरण देखें-
उपग्रामम् (ग्रामस्य समीपे) - (समीपता की प्रधानता)
निर्जनम् (जनानाम् अभावः) - (अभाव की प्रधानता)
अनुरथम् (रथस्य पश्चात्) - (पश्चात् की प्रधानता)
प्रतिगृहम् (गृहं गृहं प्रति) - (प्रत्येक की प्रधानता)
यथाशक्ति (शक्तिम् अनतिक्रम्य) - (सीमा की प्रधानता)
सचक्रम् (चक्रेण सहितम्) - (सहित की प्रधानता)
'प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषः' इस समास में प्रायः उत्तरपद की प्रधानता होती है और पूर्व पद उत्तरपद के विशेषण का कार्य करता है। समस्तपद में पूर्वपद की विभक्ति का लोप हो जाता है। यथा- राजपुरुषः अर्थात् राजा का पुरुष। यहाँ राजा की प्रधानता न होकर पुरुष की प्रधानता है।
ग्रामगतः (ग्रामं गतः)
शरणागतः (शरणम् आगतः)
देशभक्तः (देशस्य भक्तः)
सिंहभीतः (सिंहात् भीतः)
भयापन्नः (भयम् आपन्नः)
हरित्रातः (हरिणा त्रातः)
तत्पुरुष समास के दो प्रमुख भेद हैं-कर्मधारय और द्विगु।
(i) कर्मधारय इस समास में एक पद विशेष्य तथा दूसरा पद पहले पद का विशेषण होता है। विशेषण विशेष्य भाव के अतिरिक्त उपमान उपमेय भाव भी कर्मधारय समास का लक्षण है।
पीताम्बरम् (पीतं च तत् अम्बरम्)
महापुरुषः (महान् च असौ पुरुषः)
कज्जलमलिनम्- (कज्जलम् इव मलिनम्)
नीलकमलम् (नीलं च तत् कमलम्)
मीननयनम् (मीन इव नयनम्)
मुखकमलम् (कमलम् इव मुखम्)।
(ii) द्विगु 'संख्यापूर्वी द्विगुः' इस समास में पहला पद संख्यावाची होता है और समाहार (एकत्रीकरण या समूह) अर्थ की प्रधानता होती है।
त्रिभुजम् (त्रयाणां भुजानां समाहारः)
पंचपात्रम् (पंचानां पात्राणां समाहारः)
पंचवटी (पंचानां वटानां समाहारः)
सप्तर्षिः (सप्तानाम् ऋषीणां समाहारः)
चतुर्युगम् (चतुर्णां युगानां समाहारः)।
'अन्यपदार्थप्रधानः बहुव्रीहिः' इस समास में पूर्व तथा उत्तर पदों की प्रधानता न होकर किसी अन्य पद की प्रधानता होती है।
पीताम्बरः (पीतम् अम्बरम् यस्य सः (विष्णुः))
नीलकण्ठः (नीलः कण्ठः यस्य सः (शिवः))
दशाननः (दश आननानि यस्य सः (रावणः))
अनेककोटिसारः (अनेककोटिः सारः यस्य सः)
विगलितसमृद्धिम् (विगलिता समृद्धिः यस्य तम्)
प्रक्षालितपादम् (प्रक्षालितौ पादौ यस्य तम्)
'उभयपदार्थप्रधानः द्वन्द्वः' इस समास में पूर्वपद और उत्तरपद दोनों की प्रधानता होती है। पदों के बीच में 'च' का यथा- में 'च' का प्रयोग होता है। समान रूप से
रामलक्ष्मणौ (रामश्च लक्ष्मणश्च)
पितरौ (माता च पिता च)
धर्मार्थकाममोक्षाः (धर्मश्च, अर्थश्च, कामश्च, मोक्षश्च)
वसन्तग्रीष्मशिशिराः (वसन्तश्च ग्रीष्मश्च शिशिरश्च)
No comments:
Post a Comment