Monday, November 4, 2024

शुचिपर्यावरणम् - वस्तुनिष्ठ प्रश्नोत्तर(MCQ)

शुचिपर्यावरणम् - वस्तुनिष्ठ प्रश्नोत्तरी

शुचिपर्यावरणम् - वस्तुनिष्ठ प्रश्नोत्तरी

1. "शुचिपर्यावरणम्" पाठस्य कविः कः?
  • हरिदत्तशर्मा
  • कालिदास
  • भवभूति
  • माघ
2. "लसल्लतिका" किम् अस्ति?
  • काव्यम्
  • नाटकम्
  • रचनासङ्ग्रहः
  • कथा
3. "दुर्वहम्" इति पदस्य विलोमपदं किम्?
  • सुकरम्
  • कठिनम्
  • सुगमम्
  • असह्यम्
4. "कालायाचक्रम्" इति पदस्य अर्थः कः?
  • समयचक्र
  • सूर्यचक्र
  • लोहचक्र
  • जीवनचक्र
5. "भक्ष्यम्" इति पदस्य पर्यायपदं किम्?
  • अन्नम्
  • खाद्यम्
  • पेयम्
  • भोजनम्
6. "दूषितम्" इति पदस्य विलोमपदं किम्?
  • शुद्धम्
  • स्वच्छम्
  • शुचि/निर्मलम्
  • पवित्रम्
7. "गृह्णन्ती" इति पदस्य विलोमपदं किम्?
  • त्याजति
  • मुञ्चति
  • गृह्णाति
  • स्वीकरोति
8. "प्रकृतिः एव शरणम्" इति वाक्ये "एव" पदं किं अस्ति?
  • क्रियापदम्
  • सर्वनाम
  • विशेषणम्
  • अव्ययम्
9. "शतशकटीयानम्" इति पदस्य विग्रहः कः?
  • शतं शकटीनां यानम्
  • शतं शकटी यानम्
  • शकटीनां शतं यानम्
  • यानम् शतं शकटीनाम्
10. "वायुमण्डलम्" इति पदे कः समासः?
  • तत्पुरुषः
  • अव्ययीभावः
  • बहुव्रीहिः
  • द्वन्द्वः
11. "प्रकृतिः" इति पदस्य विभक्तिः वचनं च किम्?
  • प्रथमा विभक्तिः, एकवचनम्
  • द्वितीया विभक्तिः, एकवचनम्
  • तृतीया विभक्तिः, एकवचनम्
  • षष्ठी विभक्तिः, एकवचनम्
12. "चलत्" इति पदे कः प्रत्ययः?
  • क्त
  • क्तवतु
  • शतृ
  • ल्यप्
13. 'शुचि' पदस्य किं लिङ्गम् अस्ति?
  • स्त्रीलिङ्गम्
  • पुल्लिङ्गम्
  • नपुंसकलिङ्गम्
14. 'दूषितम्' पदस्य विशेषण पद किम् अस्ति?
  • भृशम्
  • दूषितम्
  • वायुमण्डलम्
  • जलम्
15. 'न हि निर्मलं जलम्' वाक्ये 'हि' पदस्य कार्य किम् अस्ति?
  • प्रश्नार्थम्
  • नकारस्य बलार्थम्
  • सम्बोधनार्थम्
  • विस्मयार्थम्
16. "कुत्सितवस्तुमिश्रितम्" इति पदस्य समास विग्रह: कः अस्ति ?
  • कुत्सितैः वस्तुभिः मिश्रितम्
  • कुत्सितस्य वस्तुनः मिश्रणम्
  • कुत्सितानि वस्तूनि मिश्रितानि
  • कुत्सिते वस्तुनि मिश्रितम्
17. "करणीयम्" इति पदस्य धातुः प्रत्ययश्च कौ?
  • कृ + तब्यत्
  • कृ + अनीयर्
  • कार् + अनीयर्
  • कृ + क्त्वा
18. "बहिरन्तर्जगति" इति पदे कः समासः ?
  • द्वन्द्व:
  • अव्ययीभाव:
  • तत्पुरुष:
  • बहुव्रीहि:
19. "नय" इति पदस्य अर्थः कः?
  • ले आओ
  • ले जाओ
  • ले चलो
  • लेकर आओ
20. "माम्" इति सर्वनामपदं कस्य पुरुषस्य अस्ति?
  • प्रथमपुरुषस्य
  • मध्यमपुरुषस्य
  • उत्तमपुरुषस्य
21. "अस्मात् नगरात्" इति पदयोः का विभक्तिः?
  • प्रथमा
  • द्वितीया
  • तृतीया
  • पंचमी
22. "बहुदूरम्" इति पदस्य विलोमपदं किम्?
  • निकटम्
  • समीपम्
  • अल्पदूरम्
  • दूरम्
23. "प्रपश्यामि" इति क्रियापदस्य लकारः पुरुषः वचनं च किम्?
  • लट् लकारः, उत्तमपुरुषः, एकवचनम्
  • लट् लकारः, प्रथमपुरुषः, एकवचनम्
  • लृट् लकारः, उत्तमपुरुषः, एकवचनम्
  • लोट् लकारः, उत्तमपुरुषः, एकवचनम्
24. "निर्झर-नदी-पयःपूरम्" इति पदे कः समासः?
  • द्वन्द्वः
  • बहुव्रीहिः
  • तत्पुरुषः
  • अव्ययीभावः
25. "हरिततरूणां" इति पदस्य विग्रहः कः?
  • हरितानां तरूणाम्
  • हरितः तरवः
  • हरितेषु तरुषु
  • हरितान् तरून्
26. "ललितलतानाम्" इति पदे का विभक्तिः?
  • प्रथमा
  • द्वितीया
  • तृतीया
  • षष्ठी
27. "माला" इति पदस्य लिङ्गम् किम्?
  • पुल्लिङ्गम्
  • स्त्रीलिङ्गम्
  • नपुंसकलिङ्गम्
28. "रमणीया" इति पदस्य अर्थः कः?
  • सुन्दर
  • कुरूप
  • भयानक
  • रमणीक
29. "कुसुमावलिः" इति पदे कः समासः?
  • तत्पुरुषः
  • बहुव्रीहिः
  • द्वन्द्वः
  • अव्ययीभावः
30. "समीरचालिता" इति पदस्य विग्रहः कः?
  • समीरेण चालिता
  • समीरस्य चालिता
  • समीरं चालयति
  • समीरे चालिता

No comments:

Post a Comment

Popular

Recent

Comments